Original

स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम् ।अन्तर्धाय विचित्रेषु चचार गिरिसानुषु ॥ ६२ ॥

Segmented

स लाङ्गूल-रवः तस्य मत्त-वारण-निस्वनम् अन्तर्धाय विचित्रेषु चचार गिरि-सानुषु

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लाङ्गूल लाङ्गूल pos=n,comp=y
रवः रव pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मत्त मद् pos=va,comp=y,f=part
वारण वारण pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
अन्तर्धाय अन्तर्धा pos=vi
विचित्रेषु विचित्र pos=a,g=m,c=7,n=p
चचार चर् pos=v,p=3,n=s,l=lit
गिरि गिरि pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p