Original

तस्य लाङ्गूलनिनदं पर्वतः स गुहामुखैः ।उद्गारमिव गौर्नर्दमुत्ससर्ज समन्ततः ॥ ६१ ॥

Segmented

तस्य लाङ्गूल-निनदम् पर्वतः स गुहा-मुखैः उद्गारम् इव गौः नर्दम् उत्ससर्ज समन्ततः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
लाङ्गूल लाङ्गूल pos=n,comp=y
निनदम् निनद pos=n,g=m,c=2,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गुहा गुहा pos=n,comp=y
मुखैः मुख pos=n,g=n,c=3,n=p
उद्गारम् उद्गार pos=n,g=m,c=2,n=s
इव इव pos=i
गौः गो pos=n,g=,c=1,n=s
नर्दम् नर्द pos=a,g=m,c=2,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
समन्ततः समन्ततः pos=i