Original

कदलीषण्डमध्यस्थो निद्रावशगतस्तदा ।जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम् ।आस्फोटयत लाङ्गूलमिन्द्राशनिसमस्वनम् ॥ ६० ॥

Segmented

कदली-षण्ड-मध्य-स्थः निद्रा-वश-गतः तदा जृम्भमाणः सु विपुलम् शक्र-ध्वजम् इव उच्छ्रितम् आस्फोटयत लाङ्गूलम् इन्द्र-अशनि-सम-स्वनम्

Analysis

Word Lemma Parse
कदली कदल pos=n,comp=y
षण्ड षण्ड pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
निद्रा निद्रा pos=n,comp=y
वश वश pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
जृम्भमाणः जृम्भ् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
विपुलम् विपुल pos=a,g=n,c=2,n=s
शक्र शक्र pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
इव इव pos=i
उच्छ्रितम् उच्छ्रि pos=va,g=m,c=2,n=s,f=part
आस्फोटयत आस्फोटय् pos=v,p=3,n=s,l=lan
लाङ्गूलम् लाङ्गूल pos=n,g=n,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनम् स्वन pos=n,g=n,c=2,n=s