Original

ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया ।सहस्रपत्रमर्काभं दिव्यं पद्ममुदावहत् ॥ ६ ॥

Segmented

ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया सहस्रपत्त्रम् अर्क-आभम् दिव्यम् पद्मम् उदावहत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पूर्वोत्तरो पूर्वोत्तर pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
पवमानो पू pos=va,g=m,c=1,n=s,f=part
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
सहस्रपत्त्रम् सहस्रपत्त्र pos=n,g=m,c=2,n=s
अर्क अर्क pos=n,comp=y
आभम् आभ pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
पद्मम् पद्म pos=n,g=n,c=2,n=s
उदावहत् उदावह् pos=v,p=3,n=s,l=lan