Original

तं तु नादं ततः श्रुत्वा सुप्तो वानरपुंगवः ।प्राजृम्भत महाकायो हनूमान्नाम वानरः ॥ ५९ ॥

Segmented

तम् तु नादम् ततः श्रुत्वा सुप्तो वानर-पुंगवः प्राजृम्भत महा-कायः हनूमान् नाम वानरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
नादम् नाद pos=n,g=m,c=2,n=s
ततः ततस् pos=i
श्रुत्वा श्रु pos=vi
सुप्तो स्वप् pos=va,g=m,c=1,n=s,f=part
वानर वानर pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
प्राजृम्भत प्रजृम्भ् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
नाम नाम pos=i
वानरः वानर pos=n,g=m,c=1,n=s