Original

सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत ।मुक्तो विरावः सुमहान्पर्वतो येन पूरितः ॥ ५८ ॥

Segmented

सिंह-नाद-भय-त्रस्तैः कुञ्जरैः अपि भारत मुक्तो विरावः सु महान् पर्वतो येन पूरितः

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
नाद नाद pos=n,comp=y
भय भय pos=n,comp=y
त्रस्तैः त्रस् pos=va,g=m,c=3,n=p,f=part
कुञ्जरैः कुञ्जर pos=n,g=m,c=3,n=p
अपि अपि pos=i
भारत भारत pos=a,g=m,c=8,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
विरावः विराव pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
पर्वतो पर्वत pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
पूरितः पूरय् pos=va,g=m,c=1,n=s,f=part