Original

तं वज्रनिष्पेषसममास्फोटितरवं भृशम् ।श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः ॥ ५७ ॥

Segmented

तम् वज्र-निष्पेष-समम् आस्फोटय्-रवम् भृशम् श्रुत्वा शैल-गुहा-सुप्तैः सिंहैः मुक्तो महा-स्वनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वज्र वज्र pos=n,comp=y
निष्पेष निष्पेष pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
आस्फोटय् आस्फोटय् pos=va,comp=y,f=part
रवम् रव pos=n,g=m,c=2,n=s
भृशम् भृश pos=a,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
शैल शैल pos=n,comp=y
गुहा गुहा pos=n,comp=y
सुप्तैः स्वप् pos=va,g=m,c=3,n=p,f=part
सिंहैः सिंह pos=n,g=m,c=3,n=p
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s