Original

तस्य शङ्खस्य शब्देन भीमसेनरवेण च ।बाहुशब्देन चोग्रेण नर्दन्तीव गिरेर्गुहाः ॥ ५६ ॥

Segmented

तस्य शङ्खस्य शब्देन भीमसेन-रवेण च बाहु-शब्देन च उग्रेन नर्दन्ति इव गिरेः गुहाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शङ्खस्य शङ्ख pos=n,g=m,c=6,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
भीमसेन भीमसेन pos=n,comp=y
रवेण रव pos=n,g=m,c=3,n=s
pos=i
बाहु बाहु pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
pos=i
उग्रेन उग्र pos=a,g=m,c=3,n=s
नर्दन्ति नर्द् pos=v,p=3,n=p,l=lat
इव इव pos=i
गिरेः गिरि pos=n,g=m,c=6,n=s
गुहाः गुहा pos=n,g=f,c=1,n=p