Original

ततोऽवगाह्य वेगेन तद्वनं बहुपादपम् ।दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः ॥ ५५ ॥

Segmented

ततो ऽवगाह्य वेगेन तद् वनम् बहु-पादपम् च शङ्खम् स्वनवत् सर्व-प्राणेन पाण्डवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽवगाह्य अवगाह् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
बहु बहु pos=a,comp=y
पादपम् पादप pos=n,g=n,c=2,n=s
pos=i
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
स्वनवत् स्वनवत् pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
प्राणेन प्राण pos=n,g=m,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s