Original

तत्सरोऽथावतीर्याशु प्रभूतकमलोत्पलम् ।महागज इवोद्दामश्चिक्रीड बलवद्बली ।विक्रीड्य तस्मिन्सुचिरमुत्ततारामितद्युतिः ॥ ५४ ॥

Segmented

तत् सरो अथ अवतीर्य आशु प्रभू-कमल-उत्पलम् महा-गजः इव उद्दामः चिक्रीड बलवद् बली विक्रीड्य तस्मिन् सुचिरम् उत्ततार अमित-द्युतिः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
सरो सरस् pos=n,g=n,c=2,n=s
अथ अथ pos=i
अवतीर्य अवतृ pos=vi
आशु आशु pos=a,g=n,c=2,n=s
प्रभू प्रभू pos=va,comp=y,f=part
कमल कमल pos=n,comp=y
उत्पलम् उत्पल pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
गजः गज pos=n,g=m,c=1,n=s
इव इव pos=i
उद्दामः उद्दाम pos=a,g=m,c=1,n=s
चिक्रीड क्रीड् pos=v,p=3,n=s,l=lit
बलवद् बलवत् pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
विक्रीड्य विक्रीड् pos=vi
तस्मिन् तद् pos=n,g=n,c=7,n=s
सुचिरम् सुचिर pos=a,g=n,c=2,n=s
उत्ततार उत्तृ pos=v,p=3,n=s,l=lit
अमित अमित pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s