Original

काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः ।वीज्यमानमिवाक्षोभ्यं तीरान्तरविसर्पिभिः ॥ ५३ ॥

Segmented

काञ्चनैः कदली-षण्डैः मन्द-मारुत-कम्पितैः वीज्यमानम् इव अक्षोभ्यम् तीर-अन्तर-विसर्पिन्

Analysis

Word Lemma Parse
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
कदली कदल pos=n,comp=y
षण्डैः षण्ड pos=n,g=m,c=3,n=p
मन्द मन्द pos=a,comp=y
मारुत मारुत pos=n,comp=y
कम्पितैः कम्प् pos=va,g=m,c=3,n=p,f=part
वीज्यमानम् वीजय् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
अक्षोभ्यम् अक्षोभ्य pos=a,g=n,c=1,n=s
तीर तीर pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
विसर्पिन् विसर्पिन् pos=a,g=m,c=3,n=p