Original

तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः ।तानेवानुसरन्रम्यं ददर्श सुमहत्सरः ॥ ५२ ॥

Segmented

तान् औदकान् पक्षि-गणान् निरीक्ष्य भरत-ऋषभः तान् एव अनुसरन् रम्यम् ददर्श सु महत् सरः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
औदकान् औदक pos=a,g=m,c=2,n=p
पक्षि पक्षिन् pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
निरीक्ष्य निरीक्ष् pos=vi
भरत भरत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
अनुसरन् अनुसृ pos=va,g=m,c=1,n=s,f=part
रम्यम् रम्य pos=a,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s