Original

तं शब्दं सहसा श्रुत्वा मृगपक्षिसमीरितम् ।जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः ॥ ५१ ॥

Segmented

तम् शब्दम् सहसा श्रुत्वा मृग-पक्षि-समीरितम् जल-आर्द्र-पक्षाः विहगाः समुत्पेतुः सहस्रशः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
श्रुत्वा श्रु pos=vi
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
समीरितम् समीरय् pos=va,g=m,c=2,n=s,f=part
जल जल pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
पक्षाः पक्ष pos=n,g=m,c=1,n=p
विहगाः विहग pos=n,g=m,c=1,n=p
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
सहस्रशः सहस्रशस् pos=i