Original

पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः ।ह्लादयन्पाण्डवान्सर्वान्सकृष्णान्सद्विजर्षभान् ॥ ५ ॥

Segmented

पुण्य-गन्धः सुख-स्पर्शः ववौ तत्र समीरणः ह्लादयन् पाण्डवान् सर्वान् स कृष्णान् स द्विजर्षभान्

Analysis

Word Lemma Parse
पुण्य पुण्य pos=a,comp=y
गन्धः गन्ध pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
ववौ वा pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
समीरणः समीरण pos=n,g=m,c=1,n=s
ह्लादयन् ह्लादय् pos=va,g=m,c=1,n=s,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
कृष्णान् कृष्ण pos=n,g=m,c=2,n=p
pos=i
द्विजर्षभान् द्विजर्षभ pos=n,g=m,c=2,n=p