Original

प्रविवेश ततः क्षिप्रं तानपास्य महाबलः ।वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः ॥ ४९ ॥

Segmented

प्रविवेश ततः क्षिप्रम् तान् अपास्य महा-बलः वनम् पाण्डु-सुतः श्रीमाञ् शब्देन आपूरय् दिशः

Analysis

Word Lemma Parse
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
क्षिप्रम् क्षिप्रम् pos=i
तान् तद् pos=n,g=m,c=2,n=p
अपास्य अपास् pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
श्रीमाञ् श्रीमत् pos=a,g=m,c=1,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
आपूरय् आपूरय् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p