Original

ते हन्यमाना भीमेन सिंहव्याघ्रतरक्षवः ।भयाद्विससृपुः सर्वे शकृन्मूत्रं च सुस्रुवुः ॥ ४८ ॥

Segmented

ते हन्यमाना भीमेन सिंह-व्याघ्र-तरक्षवः भयाद् विससृपुः सर्वे शकृत्-मूत्रम् च सुस्रुवुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हन्यमाना हन् pos=va,g=m,c=1,n=p,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
तरक्षवः तरक्षु pos=n,g=m,c=1,n=p
भयाद् भय pos=n,g=n,c=5,n=s
विससृपुः विसृप् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
शकृत् शकृत् pos=n,comp=y
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
pos=i
सुस्रुवुः स्रु pos=v,p=3,n=p,l=lit