Original

ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः ।गजेनाघ्नन्गजं भीमः सिंहं सिंहेन चाभिभूः ।तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली ॥ ४७ ॥

Segmented

ततो वायु-सुतः क्रोधात् स्व-बाहु-बलम् आश्रितः गजम् भीमः सिंहम् सिंहेन तल-प्रहारैः अन्यांः च व्यहनत् पाण्डवो बली

Analysis

Word Lemma Parse
ततो ततस् pos=i
वायु वायु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
गजम् गज pos=n,g=m,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
सिंहम् सिंह pos=n,g=m,c=2,n=s
सिंहेन सिंह pos=n,g=m,c=3,n=s
तल तल pos=n,comp=y
प्रहारैः प्रहार pos=n,g=m,c=3,n=p
अन्यांः अन्य pos=n,g=m,c=2,n=p
pos=i
व्यहनत् विहन् pos=v,p=3,n=s,l=lun
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s