Original

सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमभिद्रवन् ।व्यादितास्या महारौद्रा विनदन्तोऽतिभीषणाः ॥ ४६ ॥

Segmented

सिंह-व्याघ्राः च संक्रुद्धा भीमसेनम् अभिद्रवन् व्यात्त-आस्याः महा-रौद्राः विनदन्तो अति भीषणाः

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
pos=i
संक्रुद्धा संक्रुध् pos=va,g=m,c=1,n=p,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अभिद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
व्यात्त व्यादा pos=va,comp=y,f=part
आस्याः आस्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रौद्राः रौद्र pos=a,g=m,c=1,n=p
विनदन्तो विनद् pos=va,g=m,c=1,n=p,f=part
अति अति pos=i
भीषणाः भीषण pos=a,g=m,c=1,n=p