Original

उत्पाट्य कदलीस्कन्धान्बहुतालसमुच्छ्रयान् ।चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः ॥ ४४ ॥

Segmented

उत्पाट्य कदली-स्कन्धान् बहु-ताल-समुच्छ्रयान् चिक्षेप तरसा भीमः समन्ताद् बलिनाम् वरः

Analysis

Word Lemma Parse
उत्पाट्य उत्पाटय् pos=vi
कदली कदल pos=n,comp=y
स्कन्धान् स्कन्ध pos=n,g=m,c=2,n=p
बहु बहु pos=a,comp=y
ताल ताल pos=n,comp=y
समुच्छ्रयान् समुच्छ्रय pos=n,g=m,c=2,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
तरसा तरस् pos=n,g=n,c=3,n=s
भीमः भीम pos=n,g=m,c=1,n=s
समन्ताद् समन्तात् pos=i
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s