Original

तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः ।महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् ॥ ४३ ॥

Segmented

तम् अभ्यगच्छद् वेगेन क्षोभयिष्यन् महा-बलः महा-गजः इव आस्रावी प्रभञ्जन् विविधान् द्रुमान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्यगच्छद् अभिगम् pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
क्षोभयिष्यन् क्षोभय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
गजः गज pos=n,g=m,c=1,n=s
इव इव pos=i
आस्रावी आस्राविन् pos=a,g=m,c=1,n=s
प्रभञ्जन् प्रभञ्ज् pos=va,g=m,c=1,n=s,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p