Original

अथापश्यन्महाबाहुर्गन्धमादनसानुषु ।सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम् ॥ ४२ ॥

Segmented

अथ अपश्यत् महा-बाहुः गन्धमादन-सानुषु सु रम्यम् कदली-षण्डम् बहु-योजन-विस्तीर्णम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
गन्धमादन गन्धमादन pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
सु सु pos=i
रम्यम् रम्य pos=a,g=m,c=2,n=s
कदली कदल pos=n,comp=y
षण्डम् षण्ड pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
योजन योजन pos=n,comp=y
विस्तीर्णम् विस्तृ pos=va,g=m,c=2,n=s,f=part