Original

तस्य शब्देन घोरेण धनुर्घोषेण चाभिभो ।त्रस्तानि मृगयूथानि समन्ताद्विप्रदुद्रुवुः ॥ ४१ ॥

Segmented

तस्य शब्देन घोरेण धनुः-घोषेण च अभिभो त्रस्तानि मृग-यूथा समन्ताद् विप्रदुद्रुवुः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
घोरेण घोर pos=a,g=m,c=3,n=s
धनुः धनुस् pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
त्रस्तानि त्रस् pos=va,g=n,c=1,n=p,f=part
मृग मृग pos=n,comp=y
यूथा यूथ pos=n,g=n,c=1,n=p
समन्ताद् समन्तात् pos=i
विप्रदुद्रुवुः विप्रद्रु pos=v,p=3,n=p,l=lit