Original

लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः ।उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः ।विनर्दमानोऽतिभृशं सविद्युदिव तोयदः ॥ ४० ॥

Segmented

लता-वल्लीः च वेगेन विकर्षन् पाण्डु-नन्दनः उपरि उपरि शैल-अग्रम् आरुरुक्षुः इव द्विपः विनर्दमानो अति भृशम् स विद्युत् इव तोयदः

Analysis

Word Lemma Parse
लता लता pos=n,comp=y
वल्लीः वल्ली pos=n,g=f,c=2,n=p
pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
विकर्षन् विकृष् pos=va,g=m,c=1,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
उपरि उपरि pos=i
उपरि उपरि pos=i
शैल शैल pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
आरुरुक्षुः आरुरुक्षु pos=a,g=m,c=1,n=s
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s
विनर्दमानो विनर्द् pos=va,g=m,c=1,n=s,f=part
अति अति pos=i
भृशम् भृशम् pos=i
pos=i
विद्युत् विद्युत् pos=n,g=m,c=1,n=s
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s