Original

सरांसि च विचित्राणि प्रसन्नसलिलानि च ।कमलैः सोत्पलैस्तत्र भ्राजमानानि सर्वशः ।पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः ॥ ४ ॥

Segmented

सरांसि च विचित्राणि प्रसन्न-सलिलानि च कमलैः स उत्पलैः तत्र भ्राजमानानि सर्वशः पश्यन्तः चारु-रूपाणि रेमिरे तत्र पाण्डवाः

Analysis

Word Lemma Parse
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
प्रसन्न प्रसद् pos=va,comp=y,f=part
सलिलानि सलिल pos=n,g=n,c=2,n=p
pos=i
कमलैः कमल pos=n,g=m,c=3,n=p
pos=i
उत्पलैः उत्पल pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
भ्राजमानानि भ्राज् pos=va,g=n,c=2,n=p,f=part
सर्वशः सर्वशस् pos=i
पश्यन्तः दृश् pos=va,g=m,c=1,n=p,f=part
चारु चारु pos=a,comp=y
रूपाणि रूप pos=n,g=n,c=2,n=p
रेमिरे रम् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p