Original

सिंहव्याघ्रगणांश्चैव मर्दमानो महाबलः ।उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली ॥ ३९ ॥

Segmented

सिंह-व्याघ्र-गणान् च एव मर्दमानो महा-बलः उन्मूलयन् महा-वृक्षान् पोथयंः च उरसा बली

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
मर्दमानो मृद् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
उन्मूलयन् उन्मूलय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
पोथयंः पोथय् pos=va,g=m,c=1,n=s,f=part
pos=i
उरसा उरस् pos=n,g=n,c=3,n=s
बली बलिन् pos=a,g=m,c=1,n=s