Original

कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन् ।प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः ॥ ३७ ॥

Segmented

कथम् नु कुसुम-अवाप्तिः स्यात् शीघ्रम् इति चिन्तयन् प्रतस्थे नर-शार्दूलः पक्षि-राज् इव वेगितः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
कुसुम कुसुम pos=n,comp=y
अवाप्तिः अवाप्ति pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
इति इति pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
पक्षि पक्षिन् pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
इव इव pos=i
वेगितः वेगित pos=a,g=m,c=1,n=s