Original

स्नेहान्नरवरो नूनमविश्वासाद्वनस्य च ।नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः ॥ ३६ ॥

Segmented

स्नेहान् नर-वरः नूनम् अविश्वासाद् वनस्य च नकुलम् सहदेवम् च न मोक्ष्यति युधिष्ठिरः

Analysis

Word Lemma Parse
स्नेहान् स्नेह pos=n,g=m,c=5,n=s
नर नर pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
नूनम् नूनम् pos=i
अविश्वासाद् अविश्वास pos=n,g=m,c=5,n=s
वनस्य वन pos=n,g=n,c=6,n=s
pos=i
नकुलम् नकुल pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
pos=i
मोक्ष्यति मुच् pos=v,p=3,n=s,l=lrt
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s