Original

सोऽचिन्तयद्गते स्वर्गमर्जुने मयि चागते ।पुष्पहेतोः कथं न्वार्यः करिष्यति युधिष्ठिरः ॥ ३५ ॥

Segmented

सो ऽचिन्तयद् गते स्वर्गम् अर्जुने मयि च आगते पुष्प-हेतोः कथम् नु आर्यः करिष्यति युधिष्ठिरः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽचिन्तयद् चिन्तय् pos=v,p=3,n=s,l=lan
गते गम् pos=va,g=m,c=7,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अर्जुने अर्जुन pos=n,g=m,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
pos=i
आगते आगम् pos=va,g=m,c=7,n=s,f=part
पुष्प पुष्प pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
कथम् कथम् pos=i
नु नु pos=i
आर्यः आर्य pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s