Original

नवावतारं रूपस्य विक्रीणन्निव पाण्डवः ।चचार रमणीयेषु गन्धमादनसानुषु ॥ ३३ ॥

Segmented

नव-अवतारम् रूपस्य विक्रीणन्न् इव पाण्डवः चचार रमणीयेषु गन्धमादन-सानुषु

Analysis

Word Lemma Parse
नव नव pos=a,comp=y
अवतारम् अवतार pos=n,g=m,c=2,n=s
रूपस्य रूप pos=n,g=n,c=6,n=s
विक्रीणन्न् विक्री pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
रमणीयेषु रमणीय pos=a,g=m,c=7,n=p
गन्धमादन गन्धमादन pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p