Original

प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः ।प्रांशुः कनकतालाभः सिंहसंहननो युवा ॥ ३० ॥

Segmented

प्रिया-मनोरथम् कर्तुम् उद्यतः चारु-लोचनः प्रांशुः कनक-ताल-आभः सिंह-संहननः युवा

Analysis

Word Lemma Parse
प्रिया प्रिया pos=n,comp=y
मनोरथम् मनोरथ pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
चारु चारु pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
प्रांशुः प्रांशु pos=a,g=m,c=1,n=s
कनक कनक pos=n,comp=y
ताल ताल pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
संहननः संहनन pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s