Original

शोभितं सर्वतोरम्यैः पुंस्कोकिलकुलाकुलैः ।स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः ॥ ३ ॥

Segmented

शोभितम् सर्वतस् रम्यैः पुंस्कोकिल-कुल-आकुलैः स्निग्ध-पत्रैः अविरलैः शीत-छाया मनोरमैः

Analysis

Word Lemma Parse
शोभितम् शोभय् pos=va,g=n,c=1,n=s,f=part
सर्वतस् सर्वतस् pos=i
रम्यैः रम्य pos=a,g=m,c=3,n=p
पुंस्कोकिल पुंस्कोकिल pos=n,comp=y
कुल कुल pos=n,comp=y
आकुलैः आकुल pos=a,g=m,c=3,n=p
स्निग्ध स्निग्ध pos=a,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
अविरलैः अविरल pos=a,g=m,c=3,n=p
शीत शीत pos=a,comp=y
छाया छाया pos=n,g=m,c=3,n=p
मनोरमैः मनोरम pos=a,g=m,c=3,n=p