Original

चालयन्नूरुवेगेन लताजालान्यनेकशः ।आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ ॥ २९ ॥

Segmented

चालयन्न् ऊरू-वेगेन लता-जालानि अनेकशस् आक्रीडमानः कौन्तेयः श्रीमान् वायु-सुतः ययौ

Analysis

Word Lemma Parse
चालयन्न् चालय् pos=va,g=m,c=1,n=s,f=part
ऊरू ऊरु pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
लता लता pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
अनेकशस् अनेकशस् pos=i
आक्रीडमानः आक्रीड् pos=va,g=m,c=1,n=s,f=part
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
वायु वायु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit