Original

दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम् ।स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिःसृतैर्जलैः ॥ २७ ॥

Segmented

दिः-वारणैः विषाण-अग्रैः घृष्ट-उपल-शिला-तलम् स्रस्त-अंशुकम् इव अक्षोभ्यैः निम्नगा-निःसृतैः जलैः

Analysis

Word Lemma Parse
दिः दिश् pos=n,comp=y
वारणैः वारण pos=n,g=m,c=8,n=s
विषाण विषाण pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
घृष्ट घृष् pos=va,comp=y,f=part
उपल उपल pos=n,comp=y
शिला शिला pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
स्रस्त स्रंस् pos=va,comp=y,f=part
अंशुकम् अंशुक pos=n,g=m,c=2,n=s
इव इव pos=i
अक्षोभ्यैः अक्षोभ्य pos=a,g=n,c=3,n=p
निम्नगा निम्नगा pos=n,comp=y
निःसृतैः निःसृ pos=va,g=n,c=3,n=p,f=part
जलैः जल pos=n,g=n,c=3,n=p