Original

अभिरामनदीकुञ्जनिर्झरोदरकन्दरम् ।अप्सरोनूपुररवैः प्रनृत्तबहुबर्हिणम् ॥ २६ ॥

Segmented

अभिराम-नदी-कुञ्ज-निर्झर-उदर-कन्दरम् अप्सरः-नूपुर-रवैः प्रनृत्-बहु-बर्हिणम्

Analysis

Word Lemma Parse
अभिराम अभिराम pos=a,comp=y
नदी नदी pos=n,comp=y
कुञ्ज कुञ्ज pos=n,comp=y
निर्झर निर्झर pos=n,comp=y
उदर उदर pos=n,comp=y
कन्दरम् कन्दर pos=n,g=m,c=2,n=s
अप्सरः अप्सरस् pos=n,comp=y
नूपुर नूपुर pos=n,comp=y
रवैः रव pos=n,g=m,c=3,n=p
प्रनृत् प्रनृत् pos=va,comp=y,f=part
बहु बहु pos=a,comp=y
बर्हिणम् बर्हिन् pos=n,g=m,c=2,n=s