Original

सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः ।मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः ॥ २५ ॥

Segmented

स पक्षम् इव नृत्यन्तम् पार्श्व-लग्नैः पयोधरैः मुक्ता-हारैः इव चितम् च्युतैः प्रस्रवण-उदकैः

Analysis

Word Lemma Parse
pos=i
पक्षम् पक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
नृत्यन्तम् नृत् pos=va,g=m,c=2,n=s,f=part
पार्श्व पार्श्व pos=n,comp=y
लग्नैः लग् pos=va,g=m,c=3,n=p,f=part
पयोधरैः पयोधर pos=n,g=m,c=3,n=p
मुक्ता मुक्ता pos=n,comp=y
हारैः हार pos=n,g=m,c=3,n=p
इव इव pos=i
चितम् चि pos=va,g=m,c=2,n=s,f=part
च्युतैः च्यु pos=va,g=n,c=3,n=p,f=part
प्रस्रवण प्रस्रवण pos=n,comp=y
उदकैः उदक pos=n,g=n,c=3,n=p