Original

विषमच्छेदरचितैरनुलिप्तमिवाङ्गुलैः ।विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः ॥ २४ ॥

Segmented

विषम-छेद-रचितैः अनुलिप्तम् इव अङ्गुलैः विमलैः धातु-विच्छेदैः काञ्चन-अञ्जन-राजतैः

Analysis

Word Lemma Parse
विषम विषम pos=a,comp=y
छेद छेद pos=n,comp=y
रचितैः रचय् pos=va,g=m,c=3,n=p,f=part
अनुलिप्तम् अनुलिप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अङ्गुलैः अङ्गुल pos=n,g=m,c=3,n=p
विमलैः विमल pos=a,g=m,c=3,n=p
धातु धातु pos=n,comp=y
विच्छेदैः विच्छेद pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
अञ्जन अञ्जन pos=n,comp=y
राजतैः राजत pos=n,g=n,c=3,n=p