Original

स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम् ।विलोडयामास तदा पुष्पहेतोररिंदमः ॥ २३ ॥

Segmented

स यक्ष-गन्धर्व-सुर-ब्रह्मर्षि-गण-सेवितम् विलोडयामास तदा पुष्प-हेतोः अरिंदमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यक्ष यक्ष pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
सुर सुर pos=n,comp=y
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
गण गण pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
विलोडयामास विलोडय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
पुष्प पुष्प pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s