Original

ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः ।पितुः संस्पर्शशीतेन गन्धमादनवायुना ॥ २२ ॥

Segmented

हृ-श्रमः पित्रा सम्प्रहृः-तनूरुहः पितुः संस्पर्श-शीतेन गन्धमादन-वायुना

Analysis

Word Lemma Parse
हृ हृ pos=va,comp=y,f=part
श्रमः श्रम pos=n,g=m,c=1,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
तनूरुहः तनूरुह pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
संस्पर्श संस्पर्श pos=n,comp=y
शीतेन शीत pos=a,g=m,c=3,n=s
गन्धमादन गन्धमादन pos=n,comp=y
वायुना वायु pos=n,g=m,c=3,n=s