Original

जिघ्रमाणो महातेजाः सर्वर्तुकुसुमोद्भवम् ।गन्धमुद्दाममुद्दामो वने मत्त इव द्विपः ॥ २१ ॥

Segmented

महा-तेजाः सर्व-ऋतु-कुसुम-उद्भवम् गन्धम् उद्दामम् उद्दामो वने मत्त इव द्विपः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
उद्भवम् उद्भव pos=a,g=m,c=2,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
उद्दामम् उद्दाम pos=a,g=m,c=2,n=s
उद्दामो उद्दाम pos=a,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
मत्त मद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s