Original

पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च ।बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः ॥ २० ॥

Segmented

पुंस्कोकिल-निनादेषु षट्पद-अभिरुतेषु च बद्ध-श्रोत्र-मनः-चक्षुः जगाम अमित-विक्रमः

Analysis

Word Lemma Parse
पुंस्कोकिल पुंस्कोकिल pos=n,comp=y
निनादेषु निनाद pos=n,g=m,c=7,n=p
षट्पद षट्पद pos=n,comp=y
अभिरुतेषु अभिरु pos=va,g=m,c=7,n=p,f=part
pos=i
बद्ध बन्ध् pos=va,comp=y,f=part
श्रोत्र श्रोत्र pos=n,comp=y
मनः मनस् pos=n,comp=y
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s