Original

सर्वर्तुरमणीयेषु गन्धमादनसानुषु ।सक्तचक्षुरभिप्रायं हृदयेनानुचिन्तयन् ॥ १९ ॥

Segmented

सर्व-ऋतु-रमणीयेषु गन्धमादन-सानुषु सक्त-चक्षुः अभिप्रायम् हृदयेन अनुचिन्तयन्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
रमणीयेषु रमणीय pos=a,g=m,c=7,n=p
गन्धमादन गन्धमादन pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
सक्त सञ्ज् pos=va,comp=y,f=part
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
हृदयेन हृदय pos=n,g=n,c=3,n=s
अनुचिन्तयन् अनुचिन्तय् pos=va,g=m,c=1,n=s,f=part