Original

नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः ।सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम् ॥ १८ ॥

Segmented

नाना वर्ण-धरैः चित्रम् धातु-द्रुम-मृग-अण्डजैः सर्व-भूषण-सम्पूर्णम् भूमेः भुजम् इव उच्छ्रितम्

Analysis

Word Lemma Parse
नाना नाना pos=i
वर्ण वर्ण pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
चित्रम् चित्र pos=a,g=m,c=2,n=s
धातु धातु pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
मृग मृग pos=n,comp=y
अण्डजैः अण्डज pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
भूषण भूषण pos=n,comp=y
सम्पूर्णम् सम्पृ pos=va,g=m,c=2,n=s,f=part
भूमेः भूमि pos=n,g=f,c=6,n=s
भुजम् भुज pos=n,g=m,c=2,n=s
इव इव pos=i
उच्छ्रितम् उच्छ्रि pos=va,g=m,c=2,n=s,f=part