Original

स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम् ।गिरिं चचारारिहरः किंनराचरितं शुभम् ॥ १७ ॥

Segmented

स तम् द्रुम-लता-गुल्म-छन्नम् नील-शिला-तलम् गिरिम् चचार अरि-हरः किन्नर-आचरितम् शुभम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्रुम द्रुम pos=n,comp=y
लता लता pos=n,comp=y
गुल्म गुल्म pos=n,comp=y
छन्नम् छद् pos=va,g=m,c=2,n=s,f=part
नील नील pos=a,comp=y
शिला शिला pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
अरि अरि pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
किन्नर किंनर pos=n,comp=y
आचरितम् आचर् pos=va,g=m,c=2,n=s,f=part
शुभम् शुभ pos=a,g=m,c=2,n=s