Original

द्रौपद्याः प्रियमन्विच्छन्स्वबाहुबलमाश्रितः ।व्यपेतभयसंमोहः शैलमभ्यपतद्बली ॥ १६ ॥

Segmented

द्रौपद्याः प्रियम् अन्विच्छन् स्व-बाहु-बलम् आश्रितः व्यपेत-भय-सम्मोहः शैलम् अभ्यपतद् बली

Analysis

Word Lemma Parse
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
व्यपेत व्यपे pos=va,comp=y,f=part
भय भय pos=n,comp=y
सम्मोहः सम्मोह pos=n,g=m,c=1,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
अभ्यपतद् अभिपत् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s