Original

रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान् ।मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः ॥ १५ ॥

Segmented

रुक्म-पृष्ठम् धनुः गृह्य शरांः च आशीविष-उपमान् मृगराड् इव संक्रुद्धः प्रभिन्न इव कुञ्जरः

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
शरांः शर pos=n,g=m,c=2,n=p
pos=i
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
मृगराड् मृगराज् pos=n,g=m,c=1,n=s
इव इव pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
प्रभिन्न प्रभिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s