Original

वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम् ।आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि ॥ १४ ॥

Segmented

वातम् तम् एव अभिमुखः यतस् तत् पुष्पम् आगतम् आजिहीर्षुः जगाम आशु स पुष्पाणि अपराणि अपि

Analysis

Word Lemma Parse
वातम् वात pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
यतस् यतस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
पुष्पम् पुष्प pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
आजिहीर्षुः आजिहीर्षु pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
अपराणि अपर pos=n,g=n,c=2,n=p
अपि अपि pos=i