Original

अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः ।प्रियायाः प्रियकामः स भीमो भीमपराक्रमः ॥ १३ ॥

Segmented

अभिप्रायम् तु विज्ञाय महिष्याः पुरुष-ऋषभः प्रियायाः प्रिय-कामः स भीमो भीम-पराक्रमः

Analysis

Word Lemma Parse
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
तु तु pos=i
विज्ञाय विज्ञा pos=vi
महिष्याः महिषी pos=n,g=f,c=6,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
प्रियायाः प्रिय pos=a,g=f,c=6,n=s
प्रिय प्रिय pos=a,comp=y
कामः काम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s