Original

वैशंपायन उवाच ।तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः ।षड्रात्रमवसन्वीरा धनंजयदिदृक्षया ।तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः ॥ १ ॥

Segmented

वैशम्पायन उवाच तत्र ते पुरुष-व्याघ्राः परमम् शौचम् आस्थिताः षः-रात्रम् अवसन् वीरा धनञ्जय-दिदृक्षया तस्मिन् विहरमाणाः च रममाणाः च पाण्डवाः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
परमम् परम pos=a,g=n,c=2,n=s
शौचम् शौच pos=n,g=n,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
षः षष् pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
अवसन् वस् pos=v,p=3,n=p,l=lan
वीरा वीर pos=n,g=m,c=1,n=p
धनञ्जय धनंजय pos=n,comp=y
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
विहरमाणाः विहृ pos=va,g=m,c=1,n=p,f=part
pos=i
रममाणाः रम् pos=va,g=m,c=1,n=p,f=part
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p