Original

ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः ।नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः ॥ ९ ॥

Segmented

ब्राह्मणांः च अपि तान् सर्वान् समुपादाय राक्षसाः नियोगाद् राक्षस-इन्द्रस्य जग्मुः भीम-पराक्रमाः

Analysis

Word Lemma Parse
ब्राह्मणांः ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
समुपादाय समुपादा pos=vi
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
नियोगाद् नियोग pos=n,g=m,c=5,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
भीम भीम pos=a,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p