Original

लोमशः सिद्धमार्गेण जगामानुपमद्युतिः ।स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः ॥ ८ ॥

Segmented

लोमशः सिद्ध-मार्गेण जगाम अनुपम-द्युतिः स्वेन एव आत्म-प्रभावेन द्वितीय इव भास्करः

Analysis

Word Lemma Parse
लोमशः लोमश pos=n,g=m,c=1,n=s
सिद्ध सिद्ध pos=n,comp=y
मार्गेण मार्ग pos=n,g=m,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अनुपम अनुपम pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
एव एव pos=i
आत्म आत्मन् pos=n,comp=y
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
द्वितीय द्वितीय pos=a,g=m,c=1,n=s
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s